पुष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्टम्, त्रि, (पुष + क्तः ।) कृतपोषणम् । तत्- पर्य्यायः । पुषितम् २ । इत्यमरः । ३ । १ । ९७ ॥ पतम् ३ । इति जटाधरः ॥ (यथा, मनुः । ७ । १७१ । “यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतञ्च तदा यायाद्रिपुं प्रति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्ट वि।

पोषितम्

समानार्थक:पुष्ट,पुषित

3।1।97।1।1

पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते। दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्ट¦ त्रि॰ पुष--क्त। यस्य पोषणं कृतं तस्मिन्

१ कृतपोषणेअमरः। भावे क्त।

२ पुष्टौ न॰। तत् कार्य्यतया अस्त्यस्यअच्।

३ विष्णौ पु॰
“तुष्टः पुष्टः पुष्टिकरः” विष्णुस॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्ट [puṣṭa], p. p. [पुष्-क्त]

Nourished, fed, reared, brought up.

Thriving, growing, strong, fat.

Tended, cared for.

Rich, magnificently provided.

Complete, perfect.

Full-sounding, loud; स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम् Mb.12.47.14.

Eminent. -ष्टः N. of Viṣṇu.

ष्टम् Nourishment.

Acquisition, gain (Ved.). -Comp. -अङ्ग a. fat-limbed, well-fed. -अर्थa. fully intelligible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्ट mfn. nourished , cherished , well-fed , thriving , strong , fat , full , complete , perfect , abundant , rich , great , ample Mn. MBh. etc.

पुष्ट mfn. rich in , blessed with( instr. ) Das3.

पुष्ट mfn. full-sounding , loud Hariv.

पुष्ट mfn. burnt W. ( w.r. for प्लुष्ट?)

पुष्ट mfn. incubated , brooded over MW.

पुष्ट n. growth , increase , gain , acquisition , wealth , property ( esp. of children or cattle) RV. VS. AV.

"https://sa.wiktionary.org/w/index.php?title=पुष्ट&oldid=501014" इत्यस्माद् प्रतिप्राप्तम्