पुष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्टिः, स्त्री, (पुष + भावे क्तिन् ।) पोषणम् । वृद्धिः । इति मेदिनी । टे, २३ ॥ (यथा, मार्कण्डेये । २२ । ११ । “वैदिकैर्वारणैर्मन्त्रैः प्रजानां पुष्टिहेतुकैः ॥”) अश्वगन्धा । इति राजनिर्घण्टः ॥ षोडश- मातृकान्तर्गतदेवताविशेषः । इति श्राद्धतत्त्वम् ॥ (सा तु दक्षकन्यानामन्यतमा । यथा, मार्क- ण्डेये । “प्रसूत्याञ्च तथा दक्षश्चतस्रो विंशतिस्तथा । ससर्ज्ज कन्यास्तासाञ्च सम्यङ्नाभानि मे शृणु ॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥” गणपतेः पत्नी । यथा, ब्रह्मवैवर्त्तपुराणे । २ । १ । ९९ । “पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले । यया विना परिक्षीणाः पुमांसो योषितोऽपि च ॥” खट्वाविशेषः । यथाह भोजः । “मङ्गला विजया पुष्टिः क्षमा तुष्ठिः सुखासनम् । प्रचण्डा सर्व्वतोभद्रा खट्वानामाष्टकं विदुः ॥” तन्त्रोक्तचन्द्रकलाया नामान्तरम् । यथा, रुद्र- यामले । “अमृता मानदा पूषा पुष्टिस्तुष्टी रतिर्धृतिः । शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीति- रङ्गदा । पूर्णापूर्णामृताकामदायिम्यः शशिनः कलाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्टि¦ स्त्री पुष--भावे क्तिन्।

१ पोषणे अन्नादि नोपचयकरणे

२ वृद्धौ च मेदि॰। कर्त्तरि क्तिच्।

३ अश्वगन्धायांराजनि॰ शच्यादिषु

४ मातृकाभेदे

५ योगिनीभेदे

६ धर्मस्यपत्नीभेदे भा॰

६६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्टि¦ f. (-ष्टिः)
1. Cherishing, nourishing.
2. Increase, advance, thriving, prosperity.
3. Wealth, property.
4. Plumpness, fatness.
5. Richness, perfection.
6. One of the Ma4trika4s or divine mo- thers, nourishment personified. E. पुष् to nourish, aff. क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्टिः [puṣṭiḥ], f. [पुष् भावे-क्तिन्]

Nourishing, breeding, or rearing

Nourishment, growth, increase, advance; यत् पिंषतामपि नृणां पिष्टो$पि तनोपि परिमलैः पुष्टिम् Bv.1.12.

Strength, fatness, fulness, plumpness; अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य Mk.1.49.

Prosperity, thriving.

Maintenance, support.

Wealth, property, means of comfort; तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये R.18.32.

Richness, magnificence.

Development, perfection.

N. of a ceremony, performed for the attainment of welfare; also पुष्टिकर्मन् q. v. -Comp. -करa. nourishing, nutritive. -कर्मन् n. a religious ceremony performed for the attainment of worldly prosperity.-कान्तः an epithet of Gaṇeśa. -द a.

nourishing.

causing growth or prosperity. -दः N. of a medicinal plant (Mar. आसंध). -मार्गः N. of the doctrine of a Vaiṣṇava sect founded by Vallabhāchārya. -वर्धन a. promoting welfare, causing prosperity. (-नः) a cock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्टि f. (or पुष्टि, esp. RV. )well-nourished condition , fatness , plumpness , growth , increase , thriving , prosperity , wealth , opulence , comfort RV. etc.

पुष्टि f. breeding , rearing ( esp. of cattle ; also with पशोः) RV. TS. S3Br.

पुष्टि f. development , fulness , completeness Sa1h.

पुष्टि f. N. of a partic. ceremony performed for the attainment of welfare or prosperity Cat.

पुष्टि f. N. of a daughter of दक्षand wife of धर्मMBh. Hariv. Pur. Page639,2

पुष्टि f. of the mother of लोभMa1rkP.

पुष्टि f. of a -ddaughter of ध्रुवVP.

पुष्टि f. of a -ddaughter of पौर्णमासib.

पुष्टि f. of a शक्तिHcat.

पुष्टि f. one of the 16 मातृकाs or divine mothers L.

पुष्टि f. of a कलाof the moon BrahmaP.

पुष्टि f. of a कलाof प्रकृतिand -wwife of गणे-शBrahmaP.

पुष्टि f. of a form of दाक्षायणीMatsyaP.

पुष्टि f. of a form of सरस्वतीW.

पुष्टि f. Physalis Flexuosa L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of दक्ष, and a wife of Dharma: gave birth to Smaya (लाभ-वा। प्।). भा. IV. 1. ४९ and ५१; वा. 9. ४९, ५९; १०. २५, ३५; Vi. I. 7. २३ and २८.
(II)--one of the nine देवीस् attending on Soma. Br. II. २६. ४५; III. ६५. २६; वा. ९०. २५.
(III)--a pupil of कृत. Br. II. ३५. ५२.
(IV)--a son of Vasudeva and मदिरा. Br. III. ७१. १७२; वा. ९६. १७०.
(V) अन्गिरस्--a sage of the epoch of the third सावर्ण Manu. Br. IV. 1. ७९.
(VII)--a Brahmana कला. Br. IV. ३५. ९४. [page२-367+ २८]
(VIII)--a शक्ति. Br. IV. ४४. ७१.
(IX)--a Goddess enshrined at देवदारु forest. M. १३. ४७.
(X)--a son of Dhruva. वा. ६२. ८२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PUṢṬI : A daughter born to Dakṣaprajāpati of his wife Prasūti. Dharma married her. Puṣṭi had twelve sisters. Dharma married them also. Besides these thirteen daughters Dakṣa got of Prasūti another eleven daugh- ters. They were Khyāti, Satī, Sambhūti, Smṛti, Prīti, Kṣamā, Santati, Anasūyā, Ūrjjā, Svāhādevī and Svadhā. They were married in order to Bhṛgu, Śiva, Marīci, Aṅgiras, Pulastya, Pulaha, Kratu, Atri, Vasiṣṭha, Agni and the Pitṛs. (Chapter 7, Aṁśa 1, Viṣṇu Purāṇa).


_______________________________
*4th word in right half of page 624 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुष्टि&oldid=501015" इत्यस्माद् प्रतिप्राप्तम्