पुष्पक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पकम्, क्ली, (पुष्पमिव पुय्यैर्वा कायति प्रकाशते इति । कै + कः । पुष्प + संज्ञायां कन् वा ।) रीतिपुष्पम् । (पुष्पमिव प्रतिकृतिः । पुष्प + “इवे प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् ।) धनदस्य विमानम् । (कालपर्य्ययेण घनदं विजित्य रावणेन हृतेऽस्मिन् रावणस्यैव जातम् । यथा, रघौ । १० । ४६ । “वैमानिकाः पुण्यकृतः त्यजन्तु मरुतां पथि । पुष्पकालोकसं क्षोभं मेघावरणतत्पराः ॥”) नेत्ररोगः । रत्नकङ्कणम् । रसाञ्जनम् । लोह- कांस्यम् । मृदङ्गारशकटी । इति मेदिनी ॥ कासीसम् । इति हेमचन्द्रः ॥ (पुष्प + स्वार्थे कन् । पुष्पम् । यथा, गारुडे १८२ अध्याये । “सप्ताभिमन्त्रितं कृत्वा करवीरस्य पुष्पकम् । स्त्रीणामग्रे भ्रामयेच्च क्षणाद्वै सा वशा भवेत् ॥” पुं, निर्व्विषसर्पजातिभेदः । यथा, सुश्रुते कल्प- स्थाने । ४ अध्याये । “निर्व्विषास्तु गलगोली शूकपत्रोऽजगरो दिव्यको वर्षहिकः पुष्पशकली ज्योतीरथः क्षीरिकः पुष्पकोऽतिपताकोऽन्धाहिको गौरा- हिको वृक्षेशय इति ॥” * ॥ पर्व्वतभेदः । यथा, मार्कण्डेये । ५५ । १३ । “स्वर्णशृङ्गी शातशृङ्गी पुष्पको मेघपर्व्वतः ॥” प्रासादस्य मण्डपभेदः । यथा विश्वकर्म्मप्रकाशे । ६ अध्याये । “अथातः संप्रवक्ष्यामि मण्डपानाञ्च लक्षणम् । मण्डपान् प्रवरान् वक्ष्ये प्रासादस्यानुरूपतः ॥ विविधा मण्डपाः कार्य्याः श्रेष्ठमध्यकनीयसः । नामतस्तान् प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः ॥ पुष्पकः पुष्पभद्रश्च सुवृतो मृतनन्दनः । कौशल्यो बुद्धिसंकीर्णो गजभद्रो जयावहाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पक पुं-नपुं।

कुबेरविमानम्

समानार्थक:पुष्पक

1।1।70।2।3

अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः। कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्.।

स्वामी : कुबेरः

सम्बन्धि1 : कुबेरः

पदार्थ-विभागः : वाहनम्,अलौकिकवाहनम्, द्रव्यम्, पृथ्वी, अलौकिकचलनिर्जीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पक¦ न॰ पुष्पमिव पुष्पेण वा कायति कै--क स्वार्थे क वा।

१ पुष्पशब्दार्थे

२ रीतिपुष्पे

३ कुवेरविमाने

४ नेत्ररोगभेदे

५ रत्नकङ्कणे

६ रसाञ्जने

७ लौहकांस्यै

८ मृत्तिकाङ्गारवा-हकशकट्याञ्च मेदि॰।

९ कासीसे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पक¦ n. (-कं)
1. Calx of brass used as collyrium.
2. The chariot of KUVE4RA.
3. A disease of the eyes, albugo, specks on the eye.
4. A bracelet of diamonds or jewels.
5. A cup or vessel of iron.
6. A small earthen fire-place or furnace.
7. Green vitriol.
8. A flower. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पकम् [puṣpakam], 1 Flower.

Calx of brass.

A cup of iron.

The car of Kubera (snatched off from him by Rāvaṇa and from him by Rāma); वैमानिकाः पुण्यकृतस्त्य- जन्तु मरुतां पथि, पुष्पकालोकसंक्षोभम् R.1.46;13.4.

A bracelet.

A kind of collyrium.

A particular disease of the eyes.

A bracelet of jewels.

A small earthen fireplace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पक m. a kind of serpent Sus3r.

पुष्पक m. N. of a mountain Ma1rkP.

पुष्पक n. (rarely m.) N. of the self-moving aerial car of कुबेर(also 627240 -विमानn. ; it was carried off by the demon रावणand constantly used by him till he was slain by राम-चन्द्र, who then employed the car to transport himself and सीताback to अयोध्या) MBh. R. etc.

पुष्पक n. N. of a forest Hariv.

पुष्पक n. calx of brass or green vitriol used as a collyrium L.

पुष्पक n. a bracelet ( esp. one of jewels) L.

पुष्पक n. a small earthen fire-place or furnace on wheels L.

पुष्पक n. a cup or vessel of iron L.

पुष्पक n. a partic. disease of the eyes (albugo) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the aerial car in which राम flew to अयोध्या; फलकम्:F1:  भा. IX. १०. ४५.फलकम्:/F of Kubera; फलकम्:F2:  M. १७४. 1-7; १९१. ८८; १९३. १०; वा. ४१. 6-7.फलकम्:/F constructed by शिव. फलकम्:F3:  M. १३०. १२.फलकम्:/F
(II)--the मण्टप with ६४ pillars. M. २७०. 3, 7.
(III)--a Mt. north of the महाभद्र; फलकम्:F1:  वा. ३६. ३२; ३८. ७१.फलकम्:/F the residence of sages. फलकम्:F2:  Ib. ३९. ६२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣpaka : nt.: Name of a vimāna (a vehicle moving in the air).


A. Origin: It was fashioned by Viśvakarman (viśvakarmaṇā/vihitam) 3. 158. 35.


B. Description: Moving in the air (khecara) 3. 275. 52: drawn by swans (haṁsayukta) 9. 46. 27; moving at will (kāmaga) 3. 275. 52; heavenly (divya) 9. 46. 27; brilliant (śrīmant) 3. 158. 35; (virājant) 3. 275. 52; pleasant (rucira) 3. 221. 5; (manorama) 9. 46. 27; equipped with excellent beds and seats (śayyāsanavara) 3. 158. 35; having variegated borders (citraparyanta) 3. 158. 35.


C. Epic event: After Bhīma's fight with the Yakṣas, when the Pāṇḍavas came to meet Kubera, he was seated in the Puṣpaka 3. 158. 35.


D. Rāmāyaṇa events:

(1) When Rāvaṇa defeated Kubera and drove him out of Laṅkā, he deprived Kubera of his Puṣpaka Vimāna; Vaiśravaṇa, however, cursed Rāvaṇa that the Vimāna would never carry him; it would carry only him who would kill Rāvaṇa in a battle (na tvām etad vahiṣyati/yas tu tvāṁ samare hantā tam evaitad vahiṣyati) 3. 259. 34-35;

(2) Rāma, after making arrangements for the internal security of Laṅkā (vidhāya rakṣāṁ laṅkāyāṁ) crossed the ocean riding the Puṣpaka 3. 275. 51-52;

(3) Rāma reached Kiṣkindhā riding the Puṣpaka; on way he described to Sītā the forest from the Vimāna (vaidehyā darśayan vanam) 3. 275. 56;

(4) When Rāma was anointed the king of Ayodhyā, he worshipped the Puṣpaka and returned it to Vaiśravaṇa (puṣpakaṁ ca vimānaṁ tat pūjayitvā) 3. 275. 68.


E. Mythological events:

(1) When Skanda was anointed the leader of the army of the gods (yadābhiṣikto …senāpatyena pāvakiḥ), Śiva started to meet him at Bhadravaṭa; at that time Kubera, riding his Puṣpaka, was in front of Śiva 3. 221. 1, 5;

(2) Kubera practised austerities near a tīrtha, which came to be known as Kauberatīrtha; as a result, Kubera received various boons and, as a gift, the Puṣpaka Vimāna as his vehicle (vāhanaṁ cāsya tad dattaṁ…vimānaṁ puṣpakaṁ) 9. 46. 27.


_______________________________
*1st word in left half of page p940_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣpaka : nt.: Name of a vimāna (a vehicle moving in the air).


A. Origin: It was fashioned by Viśvakarman (viśvakarmaṇā/vihitam) 3. 158. 35.


B. Description: Moving in the air (khecara) 3. 275. 52: drawn by swans (haṁsayukta) 9. 46. 27; moving at will (kāmaga) 3. 275. 52; heavenly (divya) 9. 46. 27; brilliant (śrīmant) 3. 158. 35; (virājant) 3. 275. 52; pleasant (rucira) 3. 221. 5; (manorama) 9. 46. 27; equipped with excellent beds and seats (śayyāsanavara) 3. 158. 35; having variegated borders (citraparyanta) 3. 158. 35.


C. Epic event: After Bhīma's fight with the Yakṣas, when the Pāṇḍavas came to meet Kubera, he was seated in the Puṣpaka 3. 158. 35.


D. Rāmāyaṇa events:

(1) When Rāvaṇa defeated Kubera and drove him out of Laṅkā, he deprived Kubera of his Puṣpaka Vimāna; Vaiśravaṇa, however, cursed Rāvaṇa that the Vimāna would never carry him; it would carry only him who would kill Rāvaṇa in a battle (na tvām etad vahiṣyati/yas tu tvāṁ samare hantā tam evaitad vahiṣyati) 3. 259. 34-35;

(2) Rāma, after making arrangements for the internal security of Laṅkā (vidhāya rakṣāṁ laṅkāyāṁ) crossed the ocean riding the Puṣpaka 3. 275. 51-52;

(3) Rāma reached Kiṣkindhā riding the Puṣpaka; on way he described to Sītā the forest from the Vimāna (vaidehyā darśayan vanam) 3. 275. 56;

(4) When Rāma was anointed the king of Ayodhyā, he worshipped the Puṣpaka and returned it to Vaiśravaṇa (puṣpakaṁ ca vimānaṁ tat pūjayitvā) 3. 275. 68.


E. Mythological events:

(1) When Skanda was anointed the leader of the army of the gods (yadābhiṣikto …senāpatyena pāvakiḥ), Śiva started to meet him at Bhadravaṭa; at that time Kubera, riding his Puṣpaka, was in front of Śiva 3. 221. 1, 5;

(2) Kubera practised austerities near a tīrtha, which came to be known as Kauberatīrtha; as a result, Kubera received various boons and, as a gift, the Puṣpaka Vimāna as his vehicle (vāhanaṁ cāsya tad dattaṁ…vimānaṁ puṣpakaṁ) 9. 46. 27.


_______________________________
*1st word in left half of page p940_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुष्पक&oldid=501017" इत्यस्माद् प्रतिप्राप्तम्