पुष्पाञ्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पाञ्जनम्, क्ली, (पुष्पस्य नेत्ररोगविशेषस्य अञ्ज- नम् ।) अञ्जनभेदः । तत्पर्य्यायः । पुष्पकेतु २ कौसुम्भम् ३ कुसुमाञ्जनम् ४ रीतिकम् ५ रीति- पुष्पम् ६ पौष्पकम् ७ । तस्य गुणाः । हिम- त्वम् । पित्तहिक्कास्रदाहविषकासार्त्तिसर्व्वनेत्रा- मयनाशित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पाञ्जन¦ न॰

६ त॰। कुसुमाञ्जने (कोमकाजल)। राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पाञ्जन¦ n. (-नं) The calx of brass used as a collyrium. E. पुष्प a flower, and अञ्जन collyrium. “कोम काजल” |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पाञ्जन/ पुष्पा n. calx of brass employed as a collyrium L.

"https://sa.wiktionary.org/w/index.php?title=पुष्पाञ्जन&oldid=314429" इत्यस्माद् प्रतिप्राप्तम्