सामग्री पर जाएँ

पुष्पिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पिका, स्त्री, (पुष्प्यति विकसतीवेति । पुष्प + ण्वुल् । टापि अत इत्वम् ।) दन्तमलम् । इति हारावली । १९५ ॥ लिङ्गमलम् । इति हेम- चन्द्रः । ३ । २९८ ॥ अध्यायान्ते तत्प्रति- पादितोक्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पिका¦ स्त्री पुष्प + ण्वुल्।

१ दन्तमले हारा॰।

२ लिङ्गमलेहेम॰। ग्रन्थाध्यायसमाप्तौ तत्प्रतिपाद्यकथने ग्रन्थांशभेदेयथा
“इति महाभारते शतसाहस्र्यां संहितायामि-त्यादि”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पिका¦ f. (-का)
1. The tartar of the teeth.
2. The mucus of the glans penis, or urethra.
3. The concluding words of a chapter. E. पुष्प a flower, कन् aff. of comparison, fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पिका [puṣpikā], 1 The tartar of the teeth.

The mucus of the penis.

The last words of a chapter, which state the subject treated therein. e. g. इति श्रीमहाभारते शतसाहस्ऱ्यां संहितायां वनपर्वणि &c. ... अमुको$ध्यायः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पिका f. the tartar of the teeth L.

पुष्पिका f. the mucus of the tongue. Gal.

पुष्पिका f. the mucus of the glans penis or urethra L.

पुष्पिका f. the last words of a chapter (which state the subject treated therein) L.

"https://sa.wiktionary.org/w/index.php?title=पुष्पिका&oldid=314614" इत्यस्माद् प्रतिप्राप्तम्