पुष्पित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पितः, त्रि, (पुष्प + क्तः । पुष्पं जातमस्येति । पुष्प + तारकादित्वात् इतच् वा ।) जातपुष्पः । पुष्पविशिष्टः । कुसुमितः । यथा, -- “एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्व्वं सुपुत्त्रेण कुलं यथा ॥” इति चाणक्यः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पित¦ त्रि॰ पुष्प + तार॰ इतच्।

१ संजातकुसुमे। पुष्प--कर्तरि क्त।

२ विकसिते च। [Page4392-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पित¦ mfn. (-तः-ता-तं)
1. Flowered, in flower.
2. Florid, flowery.
3. Completely manifested, fully developed. f. (-ता) A woman during menstruation. E. पुष्प, and इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पित [puṣpita], a.

Flowered, full of flowers, in bloom, blooming; चिरविरहेण विलोक्य पुष्पिताग्राम् Gīt.4 (where पुष्पिताग्रा is also the name of a metre).

Florid, flowery (as speech).

Abounding or rich in; as in सुवर्णपुष्पितां पृथ्वीम् Pt.1.45.

Fully developed, completely manifested.

Spotted, variegated. -ता A woman in her courses. -Comp. -अग्रा N. of a metre; see App.II.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पित mf( आ)n. flowered , bearing flowers , blooming , in bloom MBh. Ka1v. etc.

पुष्पित mf( आ)n. having marks like flowers , variegated , spotted , (said of bad teeth) Car.

पुष्पित mf( आ)n. exhaling an odour indicative of approaching death ib.

पुष्पित mf( आ)n. completely manifested , fully developed Katha1s.

पुष्पित mf( आ)n. florid , flowery (as speech) Bhag.

पुष्पित m. N. of a बुद्धLalit.

"https://sa.wiktionary.org/w/index.php?title=पुष्पित&oldid=314624" इत्यस्माद् प्रतिप्राप्तम्