पुष्यनेत्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्यनेत्रा¦ स्त्री पुष्यः नक्षत्रं नेता प्रथमावधिशेषपर्य्यन्तसमापको यस्याः अच्समा॰। यस्यां रात्रौ प्रथमावधि-शेषपर्य्यन्तं पुष्यनक्षत्रस्य दर्शनं तादृश्यां रात्रौ।

"https://sa.wiktionary.org/w/index.php?title=पुष्यनेत्रा&oldid=314753" इत्यस्माद् प्रतिप्राप्तम्