पुष्यमित्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्यमित्र/ पुष्य--मित्र m. N. of a prince VP.

पुष्यमित्र/ पुष्य--मित्र m. pl. his dynasty ib. (See. पुष्प-म्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Commander-in-chief of बृहद्रथ, the Mauryan King; killed his own master and usurped the throne. He was a शुन्ग and his line was therefore called the शुन्गस्. Father of Agnimitra; फलकम्:F1: भा. XII. 1. १५[1], १६. Vi. IV. २४. ३४.फलकम्:/F ruled for ३६ years. फलकम्:F2: M. २७२. २७.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=पुष्यमित्र&oldid=432904" इत्यस्माद् प्रतिप्राप्तम्