पुस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुस¦ मर्द्दे व्यूसे हानौ च चुरा॰ उभ॰ सक॰ सेट्। पोसयतिते अपूपुसत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुस¦ r. 10th cl. (पोषयति-ते)
1. To rub.
2. To damage, चुरा० उभ० सक० सेट् | [Page463-b+ 60]

"https://sa.wiktionary.org/w/index.php?title=पुस&oldid=314807" इत्यस्माद् प्रतिप्राप्तम्