पुस्तकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुस्तकः [pustakḥ] कम् [kam], कम् 1 A book, manuscript.

A protuberant ornament, boss. -आगारम् a library. -आस्तरणम् The wrapper of a manuscript; Hch. -मुद्रा a kind of mudrā mentioned in Tantraśāstra; वाममुष्टिं स्वाभिमुखीं कृत्वा पुस्तकमुद्रिका. -पुस्तिकापूलिकः a collection of manuscripts; Hch.3.

"https://sa.wiktionary.org/w/index.php?title=पुस्तकः&oldid=314833" इत्यस्माद् प्रतिप्राप्तम्