पू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पू, ङ शोधे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- सक०-सेट् ।) शोध इह शुद्धीकरणम् । ङ, पवते पापिनं गङ्गा । इति दुर्गादासः ॥

पू, ङ य शोधे । इति कविकल्पद्रुमः ॥ (दिवा०- आत्म०-सक०-सेट् ।) अयं कैश्चिन्न मन्यते । ङ य, पूयते । इति दुर्गादासः ॥

पू, ञ गि शोधे । इति कविकल्पद्रुमः ॥ (क्र्या०- प्वा०-उभ०-सक०-सेट् ।) ञ गि, जाह्नवी नः पुनातु । पुनीते । क्वचित् श्नाप्रत्ययस्यापि प्वादि- त्वात् ह्रस्व इति वररुचिः । तेन । “स्मरणात् पुनते पापं धारणात् पूर्ब्बसञ्चितम् । दर्शनाल्लभते मोक्षमेतद्योगस्य लक्षणम् ॥” इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पू¦ शोधे दि॰ आत्म॰ सक॰ सेट्। पूयते अपविष्ट। पुपुवे पूत।

पू¦ शोधे भ्वा॰ आ॰ सक॰ सेट्। पवते अपविष्ट। पुपुवे पूत॰पवित्रः।

पू¦ शोधे क्य्रादि॰ प्वा॰ उभ॰ सक॰ सेट्। पुनाति पुनीते अपावीत्अपविष्ट पुपाव पुपुवे। आर्षे क्वचित् श्नाप्रत्ययस्य ह्रस्वः।
“स्मरणात् पुनते पापं धारणात् पूर्वसञ्चितम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पू(ङ)पूङ्¦ r. 1st cl. (पवते)शोधे भ्वा० आ० सक० सेट् | (ञ)पूञ् r. 9th cl. (पुनाति- पुनीते)
1. To purify, to cleanse, physically or metaphorically.
2. To clean from chaff, to winnow.
3. To Discriminate, to discern.
4. To invent, to think out, to contrive. क्र्यादि० प्वा० उभ० सक० सेट् | r. 4th cl. (पूयते) To grow or become pure. दिवा० आत्म० सक० सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पू [pū], 1, 4 Ā., 9 U. (पवते, पूयते, पुनाति, पुनीते, पूत; caus. पावयति; desid. पुपूषति, पिपविषते)

To make pure, cleanse, purify (lit. and fig.); अवश्यपाव्यं पवसे Bk.6.64; 3.18; पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे Ś.1; Ms.1.15;2. 62; Y.1.58; R.1.53; पवनः पवतामस्मि Bg.1.31.

To refine.

To clean from chaff, winnow; पूत्वा तृण- मिषीकां वा ते लभन्ते न किञ्चन Mb.12.237.4.

To expiate, atone for; दुर्मित्रासो हि क्षितयः पवन्ते Rv.7.28.4.

To discern, discriminate.

To think out, devise, invent.

To become clear or pure (Ātm.).

पू [pū], a. (At the end of comp.) Purifying, cleansing, refining; as in खलपू &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पू cl.9 P. A1. ( Dha1tup. xxxi , 12 ) पुनाति, पुनीते(3. pl. A1. पुनतेAV. , पुनतेRV. ; 2. sg. Impv. P. पुनीहिRV. etc. , पुनाहिSV. ); cl.1. A1. ( xxii 70 ) पवते(of P. only Impv. -पवRV. ix , 19 , 3 , and p. gen. pl. पवताम्Bhag. x , 31 ; p. A1. पुनानbelow , पवमानSee. p. 610 , col. 3 ; 1. sg. A1. पुनीषेRV. vii , 85 , 1 ; pf. पुपुवुह्. वेBr. ; अपुपोत्RV. iii , 26 , 8 ; aor. अपाविषुःSubj. अपविष्टRV. ; fut. पविष्यति, पविताGr. ; ind.p. पूत्वाAV. ; पूत्वीRV. ; पवित्वाGr. ; -पूयand -पावम्Br. etc. ; inf. पवितुम्Br. ) , to make clean or clear or pure or bright , cleanse , purify , purge , clarify , illustrate , illume (with सक्तुम्, " to cleanse from chaff , winnow " ; with क्रतुम्or मनीषाम्, " to enlighten the understanding " ; with हिरण्यम्, " to wash gold ") RV. etc. ; (met.) to sift , discriminate , discern; to think of or out , invent , compose (as a hymn) RV. AV. ; ( A1. पवते)to purify one's self. be or become clear or bright; ( esp. ) to flow off clearly (said of the सोम) RV. ; to expiate , atone for ib. vii , 28 , 4 ; to pass so as to purify; to purify in passing or pervading , ventilate RV. etc. ( cf. पव्): Pass. पूयते, to be cleaned or washed or purified; to be freed or delivered from( abl. ) Mn. MBh. etc. : Caus. पवयतिor पावयति( ep. also ते; aor. अपीपवत्Gr. ; Pass. पाव्यतेKa1v. ) , to cleanse , purify TS. Br. etc. : Desid. , पुपूषति, पिपविषतेGr. : Desid. of Caus. पिपावयिषतिGr. ([ cf. Gk. ? ; Umbr. pir ; Germ. Feuer ; Eng. fire.])

पू mfn. cleansing , purifying( ifc. ; See. अन्नौद-, घृत-etc. )

पू mfn. (1. पा)drinking(See. अग्रे-पू).

"https://sa.wiktionary.org/w/index.php?title=पू&oldid=501025" इत्यस्माद् प्रतिप्राप्तम्