पूज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज, क पूजे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०- सक०-सेट् ।) षष्ठस्वरी । क, पूजयति गुरु लोकः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज¦ पूजने चु॰ उभ॰ सक॰ सेट्। पूजयति ते अपूपुजत् त।

"https://sa.wiktionary.org/w/index.php?title=पूज&oldid=315003" इत्यस्माद् प्रतिप्राप्तम्