सामग्री पर जाएँ

पूजक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजकः, त्रि, (पूजयतीति । पूज + ण्वुल् ।) पूजा- कर्त्ता । यथा, तिथ्यादितत्त्वे । “यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो वदन्ति तथा पुरः पूजकपूज्ययोश्च तदागमज्ञाः प्रवदन्ति तान्तु ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजक¦ त्रि॰ पूज--ण्वुल्। पूजाकारके। अकान्तत्वेऽपियाजकादि॰ षष्ठीसवासः देवपूजकः इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजक¦ mfn. (-कः-का-कं) Worshiping, a worshiper. E. पूज् to worship, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजक [pūjaka], a. (-जिका f.) [पूज्-ण्वुल्] Honouring, adoring, worshipping, respecting &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजक mf( इका)n. honouring , respecting , worshipping , a worshipper (with gen. or ifc. ) Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=पूजक&oldid=315008" इत्यस्माद् प्रतिप्राप्तम्