पूजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजनम्, क्ली, (पूज + भावे ल्यट् ।) पूजा । अर्च्च- नम् । यथा, -- “क्रुद्धेन न च कर्त्तव्यं लोभेन त्वरया न च । मत्पूजनं विधानेन यदीच्छेत् परमां गतिम् ॥” इति वराहपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजन¦ न॰ पूज--भावे ल्युट्।

१ अर्चने। पूज्यतेऽसौ कर्मणिल्युट् ङीप्।

२ शकुनिविहगस्त्रीभेदे भा॰ शा॰

१३

९ अ॰तदुपाख्यानं दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजन¦ n. (-नं) Worship, worshiping: see पूजा। f. (-नी) A sparrow. E. पूज् to worship, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजनम् [pūjanam], [पूज् भावे ल्युट्]

Worshipping, honouring, adoring; देवद्विजगुरुप्राज्ञपूजनं ...... तप उच्यते Bg.17.14.

Treating with respect, entertaining, hospitality.

An object of reverence. -ना same as पूजनम्; अहो देहप्रदानेन दर्शिता$तिथिपूजना Mb.12.147.8. -नी A hen-sparrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजन n. reverencing , honouring , worship , respect , attention , hospitable reception ib. (627379 -मालिकाf. N. of wk. )

पूजन n. an object of reverence Pa1n2. 8-1 , 67

पूजन n. a hen-sparrow L.

"https://sa.wiktionary.org/w/index.php?title=पूजन&oldid=315017" इत्यस्माद् प्रतिप्राप्तम्