पूजनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजनीय¦ त्रि॰ पूज + कर्मणि अनीयर्।

१ पूजार्हे।

२ पूजन्यांपतगयोषिद्भेदे स्त्री हरिवं॰

२० अ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजनीय¦ mfn. (-यः-या-यं) To be worshiped or revered. E. पूज्, and अनीयर् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजनीय mfn. to be revered or worshipped , venerable , honourable , ( compar. -तर; superl. -तम) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=पूजनीय&oldid=315037" इत्यस्माद् प्रतिप्राप्तम्