पूजार्ह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजार्हः, त्रि, (पूजामर्हतीति । पूजा + अर्ह + “अर्हः ।” ३ । २ । १२ । इत्यच् ।) पूजा- योग्यः । मान्यः । इति शब्दरत्नावली ॥ (यथा, मनुः । ९ । २६ । “प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजार्ह¦ त्रि॰ पूजामर्हति अर्ह--अण् उप॰ स॰।

१ पूजायोग्ये

२ मान्ये च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजार्ह¦ mfn. (-र्हः-र्हा-र्हं) Worshipful, venerable, respectable, sacred. E. पूजा worship, अर्ह fit, deserving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजार्ह/ पूजा-- ( जा-र्ह) mfn. worthy of reverence or honour , venerable , respectable Katha1s.

"https://sa.wiktionary.org/w/index.php?title=पूजार्ह&oldid=315147" इत्यस्माद् प्रतिप्राप्तम्