पूज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज्¦ r. 10th cl. (पूजयति-ते)
1. To adore, to reverence, to worship.
2. To present with. With सम्,
1. To pay respect to.
2. To present with. चु० उभ० सक० सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज् [pūj], 1 U. (पूजयति-ते, पूजयांचकार-चक्रे, अपूपुजत्-त, अपुपूजत्- त, पूजयितुम्, पूजित)

To adore, worship, revere; honour, recieve with respect; यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् Śi.15.14; Ms.4.31; BK.2.26; Y.2.14.

To present or honour with; रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह् Ms.7.23.

To regard, take notice of.

To initiate, consecrate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज् cl.10 P. , ( Dha1tup. xxxii , 100 ) पूजयति( ep. also A1. तेand cl.1 P. पूजति; pf. पुपूजिरेMBh. ; aor. अपूपुजत्Gr. ; ind.p. पूजयित्वाMn. etc. ; पूज्यMBh. ) , to honour , worship , revere , respect , regard A1s3vGr2. Mn. MBh. etc. ; to honour or present with( instr. ) Mn. vii , 203 ; to initiate , consecrate Vet.

"https://sa.wiktionary.org/w/index.php?title=पूज्&oldid=315207" इत्यस्माद् प्रतिप्राप्तम्