पूज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज्यः, पुं, (पूजयितुमर्हः । पूज + “अर्हे कृत्य- तृचश्च ।” ३ । ३ । १६९ । इति यत् ।) श्वशुरः । पूजनीये, त्रि । तत्पर्य्यायः । प्रतीक्ष्यः २ । इत्य- मरः । ३ । ३ । १५० ॥ यथा, -- “अहं हि पूर्ब्बो वयसा भवद्भ्य- स्तेनाभिवादं भवतां न युक्तम् । यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम् ॥ अष्टक उवाच । अवादीश्चेद्वयसास्मि प्रवृद्ध इति वैराजाभ्यधिकः कथञ्चित् । यो वै विद्वांस्तपसा स वृद्धः स एव पूज्यो भवति द्बिजानाम् ॥” इति मात्स्ये ३९ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज्य वि।

पूज्यः

समानार्थक:पूज्य,प्रतीक्ष्य

3।1।5।1।1

पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः। दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पूज्य पुं।

पत्युर्वा_पत्न्याः_वा_पिता

समानार्थक:श्वशुर,पूज्य

3।3।151।1।2

युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च। पस्चादवस्थायि बलं समवायश्च सन्नयौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज्य¦ पु॰ पूज--यत्।

१ श्वशुरे।

२ पूजनीयमात्रे त्रि॰।
“य एव विद्वांस्तपसा च वृद्धः स एव पूज्यो भवतिद्विजानाम्” मत्स्यपु॰

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज्य¦ mfn. (-ज्यः-ज्या-ज्यं) Worshipful, venerable, fit for or deserving adoration, &c. m. (-ज्यः) A father-in-law. E. पूज् to worship, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज्य [pūjya], a. Deserving respect, worthy of honour, respectable, venerable. -ज्यः A father-in-law.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूज्य mfn. = जनीय(superl. -तम) Mn. MBh. etc.

पूज्य m. an honourable man Car.

पूज्य m. a father-in-law L.

"https://sa.wiktionary.org/w/index.php?title=पूज्य&oldid=315213" इत्यस्माद् प्रतिप्राप्तम्