सामग्री पर जाएँ

पूण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूण, क संघाते । राशीकरणे । इति कविकल्प- द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) षष्ठस्वरी । क, पूणयति धान्यं लोकः । राशीकरोतीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूण¦ राशीकरणे चु॰ उभ॰ सक॰ सेट्। पूणयति ते अपूपुणत् त

"https://sa.wiktionary.org/w/index.php?title=पूण&oldid=315253" इत्यस्माद् प्रतिप्राप्तम्