पूतन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतनः [pūtanḥ], A dead body in a cemetery.

ना N. of a female demon who, while attempting to kill Kṛiṣṇa, when but an infant, was herself crushed by him.

A demoness, or Rākṣasī in general; मा पूतनात्वमुपगाः शिवतातिरेधि Māl.9.5.

Terminalia chebula (हरीतकी); 'पूतना राक्षसीभेदे हरीतक्यां च पूतना' Viśva. -Comp. -अरिः, -सूदनः, -हन् m. epithets of Kṛiṣṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतन m. a partic. class of demons or spirits (also = वेताल) , Ma1latim. Ba1lar. SaddhP.

"https://sa.wiktionary.org/w/index.php?title=पूतन&oldid=315307" इत्यस्माद् प्रतिप्राप्तम्