पूति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूति, क्ली, (पुनातीति । पू + कर्त्तरि क्तिच् ।) रोहिषतृणम् । इति राजनिर्घण्टः ॥

पूतिः, स्त्री, (पू + भावे क्तिन् ।) पवित्रता । दुर्गन्धः । इत्यमरटीकायां रायमुकुटः ॥ (यथा, गारुडे १८० अध्याये । “मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणात् शिव । कर्णयोः पूतिनाशः स्यात् कृमिस्रावो विनश्यति ॥”) खट्टाशमुष्कः । खाटाशी इति भाषा । तस्यानु- लेपनगुणः । परमालक्ष्मीरक्षोज्वरनाशित्वम् । इति राजवल्लभः ॥ (अस्या विशोधनं यथा, -- “यथालाभमपामार्गस्रुह्यादिक्षारलेपितम् । वास्पस्वेदेन संस्विद्य पूतिं निर्लोमतां नयेत् ॥ दोलापाकं पचेत् पश्चात् पञ्चपल्लववारिणा । खलः साधुमिवोत्पीड्य ततो निस्नेहतां नयेत् ॥ आजशोभाञ्जनजलैर्भावयेच्च पुनः पुनः । शिग्रुमूलेन केतक्याः पुष्पपत्रपुटे च तम् ॥ पचेदेवं विशुद्धः सन् मृगनाभिसमो भवेत् ॥” इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारे ॥ दुर्गन्धविशिष्टे, त्रि । यथा, भगवद्गीतायाम् । १७ । १० । “यातयामं गतरसं पूति पर्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूति¦ न॰ पू--कर्त्तरि क्तिच्।

१ रोहिषतृणे। भावे क्तिन्।

२ पवित्रतायाम् राजनि॰। पूय विशरणे दुर्गन्धे चक्तिच्।

३ दुर्गन्धे

४ दुर्गन्धवति त्रि॰ रायमुकुटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूति¦ f. (-तिः)
1. Purity, purification.
2. A stench, a stink, putrefac- tion.
3. Civet. n. (-ति)
1. Filthy water.
2. Pus, matter. Adj. Putr- id, Stinking, ill-smelling. E. पू to be pure, or पूय to stink, aff. क्तिच्।

पूति(ती)क¦ m. (-कः) Grey bonduc, (Cæsalpinia bonducella, Rox.) f. (-का)
1. A potherb, “पुंइशाक” (Basella lucida &c.)
2. A civet or pole- cat. Adj. Foul. n. (-कं) Ordure, excrement. E. पूति a stink, कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूति [pūti], a. [पूय्-क्तिच्] Putrid, stinking, fetid, foul-smelling; यातयामं गतरसं पूति पर्युषितं च यत् Bg.17.1. -तिः f. [पू-पूय् वा भावे क्तिन्]

Purification.

Stink, stench; पूतिक्लिन्न Bh.3.18 (v. l.); Ms.11.5.

Putrefaction.-n.

Filthy water.

Pus, matter.

The substance called civet.

Comp. अण्डः A musk-deer.

a kind of insect. -काष्ठम् the Devadāru tree. -काष्ठकः theSarala tree. -केसरः a civet-cat. -गन्ध a. putrid, fetid, foul-smelling, stinking.

(न्धः) stench, fetid odour.

the Iṅgudi plant.

sulphur. -गन्धि a. stinking, foul-smelling. -गन्धिक a. stinking, fetid. -तैला heartpea. -नस्यम् a kind of disease of the nose in which it emits offensive breath; दोषैर्विदग्धैर्गलतालुमूले संवासितो यस्य समीरणस्तु । निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् ॥ Suśr. -नासिक a. having a fetid nose. -वक्त्र a. having offensive breath. -वातः 'foul air', a fart; Bhāg.5.5. 3. -वाहः (= बिल्ववृक्षः). -व्रणम् a foul ulcer (discharging pus). -शारिजा a civet-cat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूति f. (for 2. See. col. 3) purity , purification S3Br. MBh.

पूति mfn. (for 1. See. col. 1) putrid , foul-smelling , stinking , fetid , ill-smelling AV. etc. etc. (after a finite verb expressive of blame or censure e.g. पचतिपूतिor पूतिः, Pa1n2. 8-1 , 69 Pat. )

पूति m. purulent matter , pus MBh. ix , 2259

पूति m. Guilandina Bonduc Bhpr.

पूति m. civet L.

पूति f. a stench , stink W.

पूति n. a species of grass L.

"https://sa.wiktionary.org/w/index.php?title=पूति&oldid=315455" इत्यस्माद् प्रतिप्राप्तम्