पून

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूनः, त्रि, (पू + क्तः । “पूञो विनाशे ।” ८ । २ । ४४ । इत्यस्य वार्त्तिकोक्त्या तस्य नः ।) नष्टः । इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पून¦ त्रि॰ पू--क्त
“पूञो विनाशे” पा॰ क्तस्य नः। विनष्टे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पून¦ mfn. (-नः-ना-नं) Lost, destroyed. E. पू to purify aff. क्त, deriv. irr. “पूञो विनाशे” पा० क्तस्य नः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पून [pūna], a. Destroyed (p. p. of 'पू to destroy').

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पून mfn. destroyed(= वि-नष्ट) Pa1n2. 8-2 , 44 Va1rtt. 3 Pat.

"https://sa.wiktionary.org/w/index.php?title=पून&oldid=315781" इत्यस्माद् प्रतिप्राप्तम्