पूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूपः, पुं, (पू + क्विप् । पुवं पवित्रं पाति रक्ष- तीति । पा + कः ।) पिष्टकः । इत्यमरः । २ । ९ । ४८ ॥ (यथा, मार्कण्डेये । १५ । २४ । “मधुहृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः ॥” (पिष्टकशब्दऽस्य विवृतिर्ज्ञेया ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूप पुं।

अपूपः

समानार्थक:पूप,अपूप,पिष्टक

2।9।48।1।1

पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः। भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूप¦ पु॰ पू--पक्।

१ पिष्टके अमरः। पूपाय हितम् अपूपा॰ छपक्षे यत्। पूपीय पूप्य तदर्थे तण्डुलादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूप¦ m. (-पः) A cake. E. पू to purify, aff. पक् or यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूपः [pūpḥ], A sort of bread; see अपूप; पूपो$पूपो पिष्टके स्यात. पूपला (ली), पूपालिका, पूपाली, पूलिका, पूपिका A sort of sweet cake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूप m. a cake , a sort of bread MBh. R. etc. (See. अपूप).

"https://sa.wiktionary.org/w/index.php?title=पूप&oldid=315800" इत्यस्माद् प्रतिप्राप्तम्