पूय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूय, ई ङ दुर्गन्धे । शीर्ण्याम् । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-अक०-सक० च-सेट् । निष्ठायामनिट् ।) षष्ठस्वरी । ई, पूतः । ङ, पूयते मत्स्यः दुर्गन्धः स्यादित्यर्थः । शीर्णिर्भेद- नम् । इति दुर्गादासः ॥

पूयम्, क्ली, (पूयते दुर्गन्धो भवतीति । पूय + अच् ।) पक्वव्रणादिसम्भवघनीभूतशुक्लवर्णविकृतरक्तम् । पू~य इति भाषा । तत्पर्य्यायः । क्षतजम् २ मल- जम् ३ पूयनम् ४ । प्रसितम् ५ । इति शब्द- चन्द्रिका ॥ (यथा, महाभारते । ३ । १९९ । ५४ । “ये च दुष्कृतकर्म्माणः पूयं तेषां विधीयते ॥”) पूयवर्द्धनद्रव्याणि यथा, -- नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितक- शाकाम्ललवणकटुकगुडपिष्टविकृतिवल्लूरशुष्क- शाकाजाविकानूपौदकमांसवसाशीतोदककृश- रापायसदधिदुग्धतक्रप्रभृतीन् परिहरेत् । “तक्रान्तैर्नवधान्यादिर्योऽयं वर्ग उदाहृतः । दोषसंजननो ह्येष विज्ञेयः पूयवर्द्धनः ॥” इति सुश्रुतः ॥ (अस्य विषयो यथा, -- “वातादृते नास्ति रुजा न पाकः पित्तादृते नास्ति कफाच्च पूयः ॥” इति सुश्रुते सूत्रस्थाने सप्तदशेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूय¦ दुर्गन्धे अक॰ भेदने विशरणे च सक॰ दिवा॰ आत्म॰ सेट्। पूय्यते अपूयिष्ट। अपूयिढ्रं (ध्वम्) पुपूये।

पूय¦ न॰ पूय--अच्। व्रणादिनिःसृते रक्तविकारभेदे (पूं ज)। हेमच॰। भावे ल्युट्। पूयन तत्रार्थे न॰ शब्दच॰। [Page4396-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूय(ई)पूयी¦ r. 1st cl. (पूयते)
1. To split or cleave.
2. To stink. दुर्गन्धे अक० भेदने विशरणेच सक० दिवा० आत्म० सेट् |

पूय¦ n. (-यं) Pus, matter, discharge from an ulcer, sore or wound, E. पूय् to stink, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूयः [pūyḥ] यम् [yam], यम् Pus, discharge from an ulcer or wound, suppuration, matter; भिषजे पूयशोणितम् Ms.3.18; पूयं चिकित्सकस्यान्नम् 4.22;12.72. -Comp. -अरिः the Nimba tree. -अलसः suppuration at the joints, white swelling.-उदः, -वहः N. of a particular hell; Bhāg.5.26.7.-रक्तः a kind of disease of the nose (wherein purulent blood or sanies flow out).

(क्तम्) ichor, sanies.

discharge of sanies from the nostrils; दोषैर्विदग्धैरथवापि जन्तोर्ललाटदेशे$भिहतस्य तैस्तु । नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ॥ Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूय/ पू m. n. purulent matter , pus , suppuration , discharge from an ulcer or wound S3Br. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=पूय&oldid=315867" इत्यस्माद् प्रतिप्राप्तम्