पूय्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूय् [pūy], 1 U. (पूयति-ते)

To stink, putrefy,

To split up, divide.

To be dissolved or destroyed; श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः Mb.1.1.254; (considered by some to be 4 Ā. also).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूय् cl.1 P. पूयति( TS. S3Br. etc. ) , A1. पूयते( Dha1tup. xiv , 13 ) , to become foul or putrid , stink. [ cf. Zd. pu1 , puiti ; Gk. ? , ? Page641,3 ; Lat. pu1s , pu1teo ; Lith. pu4ti ; Goth. fu7ls ; Germ. faul ; Eng. foul.]

"https://sa.wiktionary.org/w/index.php?title=पूय्&oldid=315944" इत्यस्माद् प्रतिप्राप्तम्