पूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर, ई य ङ पूर्त्तौ । इति कविकल्पद्रुमः ॥ (दिवा०- आत्म०-सक०-सेट् । निष्ठायामनिट् ।) दीर्घी । ई, पूर्णः । य ङ, पूर्य्यन्ते पितरस्तञ्चेति हला- युधः । पूर्त्तिरिहाप्यायनम् । इति दुर्गादासः ॥

पूर, क पूर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) दीर्घी । क, पितॄन् पूरयति श्राद्धे हव्यैः कव्यैश्च यः सदा । इति हलायुधः ॥ इति दुर्गादासः ॥

पूरम्, क्ली, (पूरयति सौगन्धेनेति । पूर + कः ।) दाहागुरु । इति राजनिर्घण्टः ॥

पूरः, पुं, (पूरयतीति । पूर + कः ।) जलसमूहः । (यथा, रघौ । ३ । १७ । “महोदधेः पूर इवेन्दुदर्शनात् गुरुः प्रहर्षः प्रबभूव नात्मनि ॥”) व्रणसंशुद्धिः । खाद्यविशेषः । इति मेदिनी । रे, ६० ॥ (प्राणायामादिकर्त्तुर्नासारन्ध्रेण बहिः- पवनाकर्षणम् । यथा, भागवते । ३ । २८ । ९ । “प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः । प्रतिकूलेन वा चित्तं यथास्थिरमचञ्चलम् ॥” बीजपूरः । तत्पर्य्यायो यथा, -- “बीजपूरो मातुलुङ्गः सुफलः फलपूरकः । लुङ्गुधः पूरकः पूरो बीजपूर्णोऽम्बुकेशरः ॥” इति वैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर¦ पूर्त्तौ प्रीणने च दिवा॰ आत्म॰ सक॰ सेट्। पूर्य्यते अपूरि-अपूरिष्ट। पुपूरे ईदित्। पूर्णः।

पूर¦ पूर्त्तौ प्रीणने चु॰ उभ॰ सक॰ सेट्। पूरयति अपूपुरत् त। पूरितः।

पूर¦ पु॰ पूर--क।

१ जलसमूहे

२ खाद्यभेदे

३ व्रणशुद्धौ च मेदि॰

४ दाहागुरुणि न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर¦ r. 4th cl. (ई) पूरी (पूर्य्यते)
1. To satisfy.
2. To fill.
3. To be satisfied.
4. To be full. दिवा० आत्म० सक० सेट् | r. 10th cl. (पूरयति-ते)
1. To satisfy.
2. To fill out.
3. To fill with wind, to blow.
4. To cover, to surround.
5. To fill with sound, to make resonant.
6. To inten- sify, to strengthen. चु० उभ० सक० सेट् | With आ
1. To fill, to make full.
2. To blow.
3. To cover, to envelop, to entertwine. With परि To fill completely. With प्र,
1. To fill.
2. To enrich, to load with riches. With सम, To fill.

पूर¦ mfn. subst. (-रः-रा-रं) A sort of unleavened cake, fried with Ghee or oil. m. (-रः)
1. A piece of water, a large quantity of water, a lake.
2. The healing or cleansing of ulcers.
3. Making content, satisfying.
4. Filling.
5. Supply.
6. Swelling of a river or the sea.
7. A stream, a flood. n. (-रं) A kind of incense. Adj. (-रः-रा-रं) Full, filled. E. पूर् to fill, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरः [pūrḥ], [पूर्-क]

Filling, making full; तमहमुपसृतानां कामपूरं नतो$स्मि Bhāg.8.13.47.

Satisfying, pleasing, making content.

Pouring in, supplying; अतैलपूराः सुरतप्रदीपाः Ku.1.1.

The swelling or rising of a river or of the sea, flood; महोदधेः पूर इवन्दुदर्शनात् R.3.17.

A stream or flood in general; अम्बु˚, बाष्प˚, शोणित˚ &c.

A piece of water, lake, pond.

The healing or cleansing of wounds.

A kind of cake.

Drawing in breath slowly through the nose; प्राणापानौ संनिरुन्ध्यात् पूर- कुम्भकरेचकैः

The citron tree. -रम् A kind of incense.-Comp. -आम्लम् the fruit of Spondias Magnifera; (Mar. आंबाडा). -उत्पीडः a flood or excess of water; पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया U.3.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर mfn. ( पॄ, Caus. ) filling , making full(See. पाणि-)

पूर mfn. fulfilling , satisfying(See. काम-)

पूर m. the act of filling , fulfilling etc. Ka1v. Pur.

पूर m. the swelling or rising of a river or of the sea , a large quantity of water , flood , stream (also met. = abundance , high degree , esp. ifc. ) Ka1v. Sus3r. etc.

पूर m. a cake R. (See. घृत-)

पूर m. a kind of breath-exercise= पूरकbelow BhP.

पूर m. the cleansing of a wound L. (See. पूरण)

पूर m. the citron tree(= बीज-पूर) L.

पूर n. a kind of incense L.

पूर n. bdellium L.

पूर mf( आ)n. a sort of unleavened cake fried with ghee or oil W. (See. पूरिकाbelow).

"https://sa.wiktionary.org/w/index.php?title=पूर&oldid=501030" इत्यस्माद् प्रतिप्राप्तम्