पूरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरणम्, क्ली, (पूर्य्यते अनेनेति । पूर + करणे ल्युट् ।) पिण्डप्रभेदः । इति मेदिनी । णे, ६४ ॥ वृष्टिः । कुटन्नटम् । इति शब्दमाला ॥ अङ्कानां गुणनम् । इति शुभङ्करः ॥ वापतन्तुः । इति हेमचन्द्रः ॥

पूरणः, पुं, (पूर्य्यतेऽनेनेति । पूरि + करणे ल्युट् ।) विष्णुतैलम् । इति धरणिः ॥ सेतुः । इति हारा- वली ॥ (पूरयतीति । पूरि + कर्त्तरि ल्युः ।) समुद्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥ पूरके, त्रि । इति मेदिनी । णे, ६३ ॥ (यथा, हरि- वंशे । १२९ । ५२ । “आसन्नः सन्नतरः साधनानां श्रद्धावतां श्राद्धवृत्तिप्रणेता । पतिर्गणानां महतां सत्कृतीनां पायान्मेशः पूरणः षड्गुणानाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरण¦ न॰ पूर--भावे ल्यट्। अङ्कशास्त्रप्रसिद्धे

१ गुणने

२ वृष्टौ

३ कुटन्नटे शब्दमा॰। करणे ल्युट्।

४ वापतन्तुषुहेम॰।

५ सेतौ

६ समुद्रे च पु॰

७ सङ्ख्यापूरणे मेदिनिः। यथा द्वयोः परणः द्वितीयः। कर्त्तरि ल्य।

८ पूरयि-तरि त्रि॰

९ विष्णुतैले धरणिः। करणे ल्युट् ङीप् ययासंख्या पूर्य्यते

१० तस्यां संख्यायां स्त्री त्रयाणां पूरणीतृतीयेत्यादि। कर्मणि ल्युट्।

१२ शाल्मलिवृक्षे पु॰ अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरण¦ mfn. (-णः-णा-णी-णं) Filling, completing. n. (-णं)
1. Act of filling, completing or making up.
2. The final obsequial ball or cake.
3. Multiplication, (in arithmetic)
4. A fragrant grass, (Cyperus rotundus.)
5. Rain, raining. nf. (-णं-णी) The cross threads in weaving a piece of cloth, m. (-णः)
1. A bridge, a causeway.
2. The ocean.
3. A medicinal oil or embrocation. f. (-णी) The silk cotton tree. E. पूर् to fill, aff. ल्युट् or युच्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरण [pūraṇa], a. (-णी f.) [पूर्-कर्तरि ल्यु]

Filling up, completing.

Ordinal (as applied to numbers) (द्वितीय, तृतीय &c.); न पूरणी तं समुपैति संख्या Ki.3.51.

Satisfying.

Drawing (as a bow).

णः A bridge, dam, causeway.

The ocean.

The Śālmali tree.

A kind of medicinal oil (विष्णुतैलम्).

णी An epithet of Durgā.

The silk-cotton tree.

णम् Filling

Filling up, completing; कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदो$ म्भसि तस्याः R.9.73.

Puffing or swelling.

Fulfilling accomplishing.

A sort of cake.

A funeral cake.

Rain, raining.

Warp.

Multiplication (in math.).

Injection of fluids (in Medic.)

Drawing, bending (as a bow).

Decorating, adorning. -Comp. -प्रत्ययः an affix forming an ordinal number.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरण mf( ई)n. filling , completing , satisfying causing , effecting Ka1tyS3r. S3am2k. Hariv.

पूरण mf( ई)n. drawing (a bow) MW.

पूरण m. " completer " , N. of the masculine ordinal numbers from द्वितीयupwards Pa1n2. 2-2 , 11 etc.

पूरण m. a dam , bridge L.

पूरण m. the sea L.

पूरण m. a medicinal oil or embrocation L.

पूरण m. N. of a man A1s3vS3r.

पूरण m. (with the patr. वैश्वामित्र) , N. of the author of RV. x , 160

पूरण m. Bonibax Heptaphyllum L.

पूरण m. ( du. )the cross threads in weaving cloth , warp Ra1jat.

पूरण m. N. of दुर्गाMW.

पूरण m. of one of the two wives of the popular deity Ayenar RTL. 219

पूरण n. the act or filling or filling up , puffing or swelling up AV. etc.

पूरण m. fulfilling , satisfying Ma1lav.

पूरण m. furnishing , equipping Var.

पूरण m. (with धनुषः)drawing or bending a bow to the full MBh. R.

पूरण m. (in medic. ) injection of fluids or supplying with food

पूरण m. (in astron. ) the revolution of a heavenly body through its orbit Su1ryas.

पूरण m. (in arithm. ) multiplication

पूरण m. rain L.

पूरण m. a sort of cake Bhpr.

पूरण m. Cyperus Rotundus L.

पूरण m. the cross threads in weaving cloth , warp L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a कौशिक and a sage; a son of विश्वामित्र. Br. II. ३२. ११८; III. ६६. ६९; M. १९८. ११५; वा. ९१. ९७.
(II)--a गण of the पिशाचस्; plumpy and lovers of deserted residences; eyes cast downwards, little in size. Br. III. 7. ३८१, ३९७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PŪRAṆA : An ancient sage. He was one among the ṛṣis who visited Bhīṣma lying on his bed of arrows. (Śloka 12, Chapter 47 Śānti Parva).


_______________________________
*1st word in left half of page 619 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पूरण&oldid=432920" इत्यस्माद् प्रतिप्राप्तम्