पूरित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरितम्, त्रि, (पूर्य्यते स्मेति । पॄ पूरि वा + क्तः । “वा दान्तशान्तपूर्णेति ।” ७ । २ । २७ । इति पक्षे इट् ।) कृतपूरणम् । तत्पर्य्यायः । पूर्णम् २ । इत्यमरः । ३ । १ । ९८ ॥ गुणितञ्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरित वि।

पूर्णः

समानार्थक:पूर्ण,पूरित

3।1।98।2।2

ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः। पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरित¦ त्रि॰ पूर--क्त।

१ पूर्णे

२ गुणिते च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरित¦ mfn. (-तः-ता-तं)
1. Filled, full, complete.
2. Multiplied.
3. Over- spread. E. पूर् to be full, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरित [pūrita], p. p.

Filled, complete; को न याति वशं लोके मुखे पिण्डेन पूरितः Bh.1.118.

Overspread, covered over with.

Multiplied.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरित mfn. filled , completed etc.

पूरित mfn. made full or strong , intensified (as a sound) MBh.

पूरित mfn. filled with wind , blown (as a conch) BhP.

पूरित mfn. multiplied , overspread W.

"https://sa.wiktionary.org/w/index.php?title=पूरित&oldid=316185" इत्यस्माद् प्रतिप्राप्तम्