पूर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर् [pūr], I. 4 Ā (पूर्यते, पूर्ण)

To fill, fill out (allied in this sense with pass. of पॄ q. v.).

To please, satisfy. -II. 1 U. (पूरयति-ते, पूरित; strictly the Caus. of पॄ q. v.)

To fill; को न याति वशं लोके मुखे पिण्डेन पूरितः Bh.2.118; Śi.9.64;16.34.

To blow into or fill with wind, blow (as a conchshell).

To cover, surround; पूरयन्तः समाजग्मुर्भयदाया दिशो दश Bk.7.3.

To fulfil, satisfy; पूरयतु कुतूहलं वत्सः U.4; so आशाम्, मनो- रथम् &c.

To intensify, strengthen (as sound).

To make resonant.

To load or enrich with (gifts &c.).

To draw (as a bow).

To spend (time).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर् in comp. for 3. पुर्before cons.

"https://sa.wiktionary.org/w/index.php?title=पूर्&oldid=316240" इत्यस्माद् प्रतिप्राप्तम्