सामग्री पर जाएँ

पूर्णकुम्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णकुम्भः, पुं, (सलिलादिभिः पूर्णः कुम्भः ।) जलपूरितघटः । तत्पर्य्यायः । भद्रकुम्भः २ । इत्यमरः । २ । ८ । ३२ ॥ (यथा, मनुः । ११ । १८७ । “प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नव । तेनैव सार्द्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥”) पूर्णकलसादिश्च । इति भरतः ॥ (ग्रथिताङ्गु- लिभ्यां हस्ताभ्यां परशिरसः पीडनं पूर्णकुम्भः । इति नीलकण्ठः ॥ यथा, महाभारते । २ । २३ । १४ । “बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ । उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णकुम्भ पुं।

पूर्णघटम्

समानार्थक:भद्रकुम्भ,पूर्णकुम्भ

2।8।32।2।2

हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत्. भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णकुम्भ¦ m. (-म्भः)
1. A water vessel, one filled with holy water, used at the consecration of a king.
2. A full cup or jar. E. पूर्ण full, and कुम्भ a water jar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णकुम्भ/ पूर्ण--कुम्भ m. ( ifc. f( आ). )a full cup or jar , ( esp. ) a cup full of water (also with अपाम्) Mn. Ragh.

पूर्णकुम्भ/ पूर्ण--कुम्भ m. a cup filled with holy water and used at the consecration of a king W.

पूर्णकुम्भ/ पूर्ण--कुम्भ m. a partic. mode of fighting MBh.

पूर्णकुम्भ/ पूर्ण--कुम्भ m. N. of a दानवHariv. ( v.l. कुम्भ-कर्ण)

पूर्णकुम्भ/ पूर्ण--कुम्भ mn. a hole (in a wall) of the shape of a water-jar Mr2icch.

पूर्णकुम्भ/ पूर्ण--कुम्भ mf( आ)n. having a full pitcher S3a1n3khS3r.

"https://sa.wiktionary.org/w/index.php?title=पूर्णकुम्भ&oldid=316324" इत्यस्माद् प्रतिप्राप्तम्