पूर्णमास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णमासः, पुं, (पूर्णमासी पूर्णिमा साधनत्वेनास्त्य- स्येति । अच् ।) पौर्णमासयागः । इति जटा- धरः ॥ (यथा, तैत्तिरीयसंहितायाम् । २ । २ । १० । २ । “वै तिष्यः सोमः पूर्णमासः साक्षादेव ब्रह्म- वर्च्चसमवरुन्धे ॥”) पूर्णो मासो यत्रेति । पूर्णिमा । यथा, महा- भारते । १२ । २९ । ११४ । “दर्शे च पूर्णमासे च चातुर्मास्ये पुनः पुनः । अयजद्धयमेधेन सहस्रं परिवत्सरान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णमास¦ पु॰ पूर्णमासी विधाम{??}नाख्यस्त्यस्य अच्।

१ पूर्णिमायां कर्त्तव्ये यागभेदे
“दर्शपूणैमासाभ्यां यजेत”
“सर्वेभ्यो दर्शपूर्णभासौ” श्रुतिः। आदिव्यभेदस्यघातुरनुमतभार्य्यायां जाते

२ पुत्रभेदे।
“धातुः कुहूःसिनीवाली

२ राका

३ चानुमति

४ स्तथा। सायं

१ दर्शमथ-प्रातः

३ पूर्णमास

४ मनुक्रमात्” भाग॰

६ ।

१६ ।

३ । असृते-त्यनुषङ्गः। पूर्णमासयागविधानञ्च शत॰ ब्रा॰

११ ।

२ ।

४ ।

८ । पूर्णोमासश्चाद्रमासो यत्र गौरा॰ ङीष।

२ पूर्णिमातिथौस्त्री शब्दमाला। [Page4403-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णमास¦ m. (-सः) A monthly sacrifice, performed on the day of full moon; also पौर्णमास। f. (-सी) Day of full moon. E. पूर्ण complete, मास the month.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णमास/ पूर्ण--मास m. ( पूर्ण-)full moon

पूर्णमास/ पूर्ण--मास m. a ceremony on the day of -ffull -mmoon TS. Br. MBh. etc.

पूर्णमास/ पूर्ण--मास m. -ffull -mmoon personified as son of धातृand अनुमतिBhP.

पूर्णमास/ पूर्ण--मास m. N. of a son of कृष्णBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--born of धात्री and Anumati. भा. VI. १८. 3.
(II)--a son of कृष्ण and कालिन्दी. भा. X. ६१. १४.
(III)--a son of मरीचि and सम्भृती; (सम्भूती-वा। प्।); wife सरस्वती. Br. II. ११. ११; वा. २८. 9.
(IV)--a यक्ष; a son of देवजनी. Br. III. 7. १३०.
(V)--a son of मणिवर. वा. ६९. १६१.
"https://sa.wiktionary.org/w/index.php?title=पूर्णमास&oldid=432930" इत्यस्माद् प्रतिप्राप्तम्