सामग्री पर जाएँ

पूर्णमास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णमास्¦ स्त्री पूर्ण्णः कलाभिः पूर्णोमाश्चन्द्रमा यत्र।

१ पूर्ण्णि-मायाम्। पूर्णं मासंमिमीते मा--असन्।

२ सूर्ये

३ चन्द्रे च
“एषवै पूर्णमाः। य एष तपत्यहरहर्{??}वैष पूर्णोऽघैम एवदर्शो यच्चन्द्रमा दृदृश इव ह्येष अथो इतरथाहुः एव एवपूर्णमा यच्चन्द्रमा एतस्य ह्यनुपूरणं{??}र्णमासीत्थाचक्षते” शत॰ प्रा॰।

१ ।

२ ।

४१
“एषा सूर्य्यस्तपति एष खलु पूर्णमाःस पूर्य्यमाणः ददृश इव अमावास्यायामविद्यमानःपतिपदि पञ्चाद्दृश्यमानो भवति। एतच्च पूरणमनु{??}पौर्णमासीत्याचक्षते” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णमास्/ पूर्ण--मास् ( पूर्ण-) m. full moon S3Br.

"https://sa.wiktionary.org/w/index.php?title=पूर्णमास्&oldid=316522" इत्यस्माद् प्रतिप्राप्तम्