पूर्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्तिः [pūrtiḥ], f.

Filling.

Completion, fulfilment, accomplishment.

Satiety; satisfaction.

Rewarding, a reward.

Multiplying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्ति f. filling , completion Pa1n2. Sch. (See. पाद-प्)

पूर्ति f. ending , coming to an end Naish.

पूर्ति f. granting , rewarding , reward RV. TS.

पूर्ति f. satiety , satisfaction MW.

"https://sa.wiktionary.org/w/index.php?title=पूर्ति&oldid=316936" इत्यस्माद् प्रतिप्राप्तम्