पूर्वभाग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्वभाग/ पूर्व--भाग m. the fore part L.

पूर्वभाग/ पूर्व--भाग m. the upper part ( opp. to अधो-भाग) Sus3r.

पूर्वभाग/ पूर्व--भाग m. दिन-प्, the earlier part of the day , forenoon , morning Ragh.

पूर्वभाग/ पूर्व--भाग mfn. whose conjunction with the moon begins in the forenoon Su1ryapr.

"https://sa.wiktionary.org/w/index.php?title=पूर्वभाग&oldid=318182" इत्यस्माद् प्रतिप्राप्तम्