सामग्री पर जाएँ

पूर्ववृत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्व(र्ब)वृत्त¦ न॰ पूर्वं वृत्तम्। कर्म॰। प्राचीने वृत्ते इतिहामे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्ववृत्त/ पूर्व--वृत्त mfn. formerly happened

पूर्ववृत्त/ पूर्व--वृत्त mfn. relating to a previous occurrence Hariv.

पूर्ववृत्त/ पूर्व--वृत्त n. a former event , previous occurrence Ka1lid. S3am2k.

पूर्ववृत्त/ पूर्व--वृत्त n. former conduct Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=पूर्ववृत्त&oldid=318474" इत्यस्माद् प्रतिप्राप्तम्