पूर्वा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्वा f. (with or sc. दिश्)the east MBh. R.

पूर्वा f. N. of a country to the east of मध्य-देशL.

पूर्वा f. of the नक्षत्रs पूर्व-फल्गुनी, पूर्वा-षाढाand पूर्वभद्रपदाcollectively Var.

"https://sa.wiktionary.org/w/index.php?title=पूर्वा&oldid=501041" इत्यस्माद् प्रतिप्राप्तम्