सामग्री पर जाएँ

पूर्विन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्वि(र्बि)न्¦ त्रि॰ पूर्वं कृतमनेन
“पूर्वादिनिः” पा॰ इनि।

१ पूर्बंक्रियाकारके। वेदे तु
“पूर्षैः कृतमिनयौ च” पा॰ इन। पूर्विण पूर्पैः कृते
“आयान्तु नः पितरः सोम्यासो गम्भी-रेभिः पथिभिः पूर्विणेभिः” पित्रावाहनमन्त्रः। छान्दसीरूपसिद्धिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्विन् [pūrvin], a. (-णी f.), पूर्वीण a.

Ancient.

Ancestral.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्विन् mfn. id. (See. Pa1n2. 4-4 , 133 , and See. अ-, दश-, स्त्री-प्).

"https://sa.wiktionary.org/w/index.php?title=पूर्विन्&oldid=319080" इत्यस्माद् प्रतिप्राप्तम्