पूर्व्वावतर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्व्वावतर¦ m. (-रः) First accession or attack, (of any passion, disease, &c.) E. पूर्व्व, and अवतर befalling.

"https://sa.wiktionary.org/w/index.php?title=पूर्व्वावतर&oldid=319473" इत्यस्माद् प्रतिप्राप्तम्