पूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूल, कि संहतौ । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-परं-सकं-सेट् ।) षष्ठस्वरी । कि, पूलयति पूलति । संहती राशीकरणम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूल¦ संहतौ (राशीकरणे) वा चु॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰सेट्। पूलयति ते पूलति। अपूपुलत् त अपूलीत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूलः [pūlḥ] पूलकः [pūlakḥ], पूलकः 1 A bundle, pack; न हि अवद्धे काष्ठपूलके एकस्मिन्नाकृष्यमाणे काष्ठान्तराणि कृष्यन्ते ŚB. on MS.9.1.26.

A kind of cake; cf. पूलदानम्, Mātaṅga. L.11.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूल m. a bunch , bundle Ma1nGr2. Ka1tyS3r. Sch. (also -क)

पूल m. pl. straw A1s3vS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=पूल&oldid=319524" इत्यस्माद् प्रतिप्राप्तम्