सामग्री पर जाएँ

पूल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूल्यम् [pūlyam], An empty grain of corn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूल्य n. an empty or shrivelled grain of corn AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pūlya, or Pūlpa, in the Atharvaveda[१] seems to mean ‘shrivelled grain’ (cf. Lājā).

  1. xiv. 2, 63. Cf. Whitney, Translation of the Atharvaveda, 765.
"https://sa.wiktionary.org/w/index.php?title=पूल्य&oldid=473973" इत्यस्माद् प्रतिप्राप्तम्