पूषदन्तहर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूषदन्तहर¦ पु॰ पूष्णः सूर्य्यभेदस्य दन्तं हरति हृ--अच। दक्षयज्ञकाले पूष्णो दन्तोत्पाटके शिवांशे वीरभद्रेअदन्तशब्दे

११

३ पृ॰ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूषदन्तहर/ पूष--दन्त-हर m. " taking away पूषन्'s teeth " , N. of शिवL.

"https://sa.wiktionary.org/w/index.php?title=पूषदन्तहर&oldid=501044" इत्यस्माद् प्रतिप्राप्तम्