पूषन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूषन् पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।29।2।6

भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः। विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूषन्¦ पु॰ पूष--कनिन्।

१ सूर्य्ये आदित्यभेदे भा॰ आ॰

६ श्लो॰ङौ तु पूष्णि पूषणि पूषि।

२ पृथिव्यां स्त्री निघण्टुः। पूषणा शब्देदृश्यम्। अयमन्तोदात्तः। स्वार्थे क। तत्रार्थे। पूषा अस्त्यस्य मतुप् वेदे नुट् णत्वम्। पूषण्वत् सूर्य्य-युक्ते पृथिवीयुक्ते च त्रि॰। ऋ॰

१ ।

८२ ।

६ । भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूषन्¦ m. (-षा) The sun. E. पूष् to nourish, aff. कनिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूषन् [pūṣan], m. (nom. पूषा, -षणौ, -षणः) [पूष्-कनिन्; Uṇ.1. 156]

A Vedic deity.

The protector of the universe; Īśop.16.

The sun; सदापान्थः पूषा गगनपरिमाणं कलयति Bh.2.114; इन्धनौघधगप्यग्निस्त्विषा नात्येति पूषणम् Śi.2.23; नवीनमिव पूषणम् Śiva B.15.26.

One of the 12 Ādityas; Mb.12.15.18.

The earth. -Comp. -अनुजः rain; प्रास्यद् द्रोणसुतो बाणान् वृष्टिं पूषानुजो यथा Mb.8. 2.29. -अरिः, असुहृद् m. an epithet of Śiva.

आत्मजः a cloud.

an epithet of Indra.

an epithet of Karṇa; पूषात्मजो मर्मसु निर्बिभेद Mb.8.89.76. -दन्तहरः an epithet of Vīrabhadra; see अदन्त. -भासा the city of Indra (अमरावती).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूषन् m. (the अnot lengthened in the strong cases , but acc. षाणम्, in Ma1rkP. )N. of a Vedic deity (originally connected with the sun , and therefore the surveyor of all things , and the conductor on journeys and on the way to the next world , often associated with सोमor the Moon as protector of the universe ; he is , moreover , regarded as the keeper of flocks and herds and bringer of prosperity ; in the ब्राह्मणs he is represented as having lost his teeth and feeding on a kind of gruel , whence he is called करम्भा-द्; in later times he is one of the 12 आदित्यs and regent of the नक्षत्ररेवतीor पौष्ण; du. " पूषन्and अर्यमन्" VP. Sch. )

पूषन् m. the sun Ka1d. Ba1lar.

पूषन् m. (?) growth , increase(See. पूष-राति)

पूषन् m. the earth L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PŪṢĀ I (PŪṢAN) : Pūṣā attended the Janmotsava of Arjuna. (Chapter 122, Ādi Parva). When Arjuna and Kṛṣṇa fought against Indra at Khāṇḍavaprastha Pūṣā stood as an ally of Indra. (Śloka 35, Chapter 226, Ādi Parva). Once all the devas together performed a yāga and not knowing the importance of Śiva, they did not invite him to the Yāga. Śiva attended the function uninvited. The devas did not like it and they attacked Śiva. The twelve ādityas as a team fought against Śiva and in the fight Pūṣā lost his teeth. (Chapter 18, Sauptika Parva). Once Pūṣā presented to Subrahmaṇya two warriors named Pāṇītaka and Kālika.


_______________________________
*4th word in right half of page 621 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पूषन्&oldid=432964" इत्यस्माद् प्रतिप्राप्तम्