पृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृ, क पूर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०- सक०-सेट् ।) पूर्त्तिः पूर्णीकरणम् । क, पारयति पयसा कुम्भं लोकः । इति दुर्गादासः ॥

पृ, न प्रीतौ । इति कविकल्पद्रुमः ॥ (स्वा०-पर०- सक०-अनिट् ।) न, अतिथीन् पृणोति । इति दुर्गादासः ॥

पृ, लि पालने । इति कविकल्पद्रुमः ॥ (ह्वा०-पर०- सक०-अनिट् ।) लि, पिपर्त्ति । इति दुर्गादासः ॥

पृ, श ङ व्यायामके । इति कविकल्पद्रुमः ॥ (तुदा०- आत्म०-अक०-अनिट् ।) व्यायामको व्यापारः ॥ श ङ, धर्म्मे व्याप्रियते सुधीः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृ¦ प्रीतौ अक॰ प्रीणने सक॰ स्वा॰ षर॰ अनिट्। पृणोति अपार्षीत्। पपार।

पृ¦ पालने पूरणे च जुहो॰ पर॰ सक॰ अनिट् वा दीर्धे सेट्। पिपर्त्ति पिपृतः पिपूर्त्तः। अषार्षीत्--अपारीत्। पपारपप्रतुः पपरतुः। पूर्णः।

पृ¦ पर्त्तौ चु॰ उभ॰ सक॰ सेट्। पारयति ते--अपीपरत्--त।

पृ¦ पालने पूर्त्तौ च क्य्रा॰ भ्वा॰ पर॰ सक॰ सेट् श्नाप्रत्यये परे[Page4419-a+ 38] ह्रस्वः। पृणाति अपारीत्। पपार पपरतुः पप्रतुः।

पृ¦ पूर्त्तौ च्र॰ उम॰ सक॰ सेट्। पारयति-ते अपीपरत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृ¦ r. 3rd cl. (पिपर्त्ति)
1. To protect, to nourish.
2. To fill. जुहो० पर० सक० अनिट् वा दीर्घे सेट् | 5th cl. (पृणोति) To satisfy, to please or content. प्रीतौ अक० प्रीणने सक० स्वादि० पर० अनिट् | r. 1st and 10th cls. (परति पारयति-ते) To fill, as the stomach or a vessel. चु० उभ० सक० सेट् | r. 6th cl. (But with वि and आङ् prefixed, and ङ aff.) व्यापृङ् (व्याप्रियते) To be busy or active, to labour, to make exertions; तु० आत्म० अक० अनिट्ः see पृ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृ [pṛ], I. 6 Ā. (प्रियते-पृत) To be busy or active (mostly with व्या); कार्ये व्याप्रियते; see व्यापृत. -Caus (पारयति-ते)

To cause to work, engage upon, entrust, with, appoint to; (usually with loc.); व्यापारितः शूलमृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति R.2.38.

To place, set, fix, direct, cast; व्यापारयामास करं किरीटे R.6.19; उमामुखे...व्यापार- यामास विलोचनानि Ku.3.67; व्यापारितं शिरसि शस्त्रमशस्त्रपाणेः Ve.3.19; R.13.25. -II. 3 P. (पिपर्ति, पूर्ण)

To bring or carry over.

To deliver from, bring out of.

To fill.

To protect, maintain, sustain.

To promote, advance. -III. 9 P. (पृणाति) To protect. -IV. 1 U. (पारयति-ते; sometimes पार् is regarded as a separate root.)

To carry over or across, ferry over.

To reach the other side of anything, accomplish, perform, achieve, bring to a conclusion (a vow &c.).

To be able or capable; न खलु मातापितरौ भर्तृ- वियोगदुःखितां दुहितरं द्रष्टुं पारयतः Ś.6; न पारयामि तातकाश्यपस्य ... आपन्नसत्त्वां शकुन्तलां निवेदयितुम् Ś.4; अधिकं न हि पारयामि वक्तुम् Bv.2.59.

To deliver, save, extricate, rescue.

To withstand, oppose.

To live; V.5 P. (पृणोति)

To please or delight, gratify.

To be pleased or delighted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृ cl.3 P. ( Dha1tup. xxv , 4 ) पिपर्ति(3. pl. पिप्रतिRV. ; Impv. पिपृहिBhP. ; परVS. ; cl.9 P. पृणाति, " to protect " Dha1tup. xxxi , 19 ; pf. 3. pl. पिप्रुःBhP. [= पूर्णाःSch. ] ; aor. Subj. पर्षि, पर्षति, पर्ष, पारिषत्RV. Page645,2 ; अपारीत्Bhat2t2. ; inf. पर्षणिRV. ) , to bring over or to( acc. ) , bring out of , deliver from( abl. ) , rescue , save , protect , escort , further , promote RV. AV. VS. S3a1n3khGr2. BhP. Bhat2t2. ; to surpass , excel( acc. ) RV. viii , 50 , 8 AV. xi , 5 , 1 ; 2 ; to be able (with inf. ) BhP. : Caus. पारयति( ep. and mc. also ते; aor. अपीपरत्; Pass. पार्यते) , to bring over or out , rescue , protect , save , preserve , keep alive RV. etc. ; to get over , overcome , bring to an end ib. ; to resist , withstand , be a match for( acc. ) Mn. MBh. etc. ; to be capable of or able to(with an inf. which after पार्यतेhas a pass. sense ; cf. शक्and Pa1n2. 3-4 , 66 Sch. ) Ka1v. Pur. etc. [ cf. Gk. ? ; Lat. porta , peritus ; Slav. pirati ; Germ. fahren ; Eng. fare.]

पृ cl.5 P. , 6. A1. पृणोतिor प्रियते( Dha1tup. xxvii , 12 ; xxviii , 109 ) ,to be busy or active (only in आ-पृand व्य्-आ-पृSee. )

"https://sa.wiktionary.org/w/index.php?title=पृ&oldid=319702" इत्यस्माद् प्रतिप्राप्तम्