पृक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृक्तम्, क्ली, (पृच्यते स्म संबध्यते स्मेति । पृच् रम्पर्के + क्तः ।) धनम् । इति हेमचन्द्रः । २ । १०६ ॥ सम्पर्कयुक्ते, त्रि ॥ (यथा, रघौ । २ । १३ । “पृक्तस्तुषारैर्गिरिनिर्झराणा- मनोकहाकम्पितपुष्पगन्धी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृक्त¦ त्रि॰ पृच--क्त।

१ सम्बन्धे

२ धने न॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृक्त¦ mfn. (-क्तः-क्ता-क्तं) Touched, mixed, in contact or combination with. n. (-क्तं) Wealth, possessions. E. पृच् to mix, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृक्त [pṛkta], p. p. [पृच्-क्त]

Mixed, mingled; पृक्तस्तुषारैर्गिरि- निर्झराणाम् R.2.13.

Touched, brought into contact, touching, united.

Filled, full; पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया Ki.11.3. -क्तम् Property, wealth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृक्त पृक्तिSee. under1. पृच्.

पृक्त mfn. mixed or mingled with , full of

पृक्त mfn. brought into contact with , touching( instr. or comp. ) RV. etc.

पृक्त n. w.r. for पृक्थL.

"https://sa.wiktionary.org/w/index.php?title=पृक्त&oldid=319712" इत्यस्माद् प्रतिप्राप्तम्