पृच्छा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृच्छा, स्त्री, (प्रच्छ जिज्ञासायाम् + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः ।) प्रश्नः । इत्यमरः । १ । ६ । १० ॥ (यथा, नैषषचरिते । १९ । ६० । “इह किमुषसि पृच्छाशंसिकिशब्दरूप- प्रतिनियमितवाचा वायसेनैष पृष्टः । भण फणिभवशास्त्रे तातङः स्थानिनौका वितिविहिततुहीवागुत्तरः कोकिलोऽभूत् ॥” “पृच्छा तन्त्रात् यथाम्नायं विधिना प्रश्न उच्यते ॥” इति च वैद्यकचरके सूत्रस्थाने त्रिंशेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृच्छा स्त्री।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

1।6।10।1।3

प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे। मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्.।

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृच्छा¦ स्त्री प्रच्छ--अङ् संप्रसारणम्। प्रश्ने

१ ज्ञातुमिच्छया कथनाय प्रेरणे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृच्छा¦ f. (-च्छा) Asking, questioning a question or inquiry. E. प्रच्छ् to inquire, affs. अङ् and टाप्, the semi-vowel changed to the corres- ponding vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृच्छा [pṛcchā], 1 Questioning, asking, inquiring.

An inquiry into the future.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृच्छा f. asking , questioning( acc. ) , question about( comp. ) Ka1v.

पृच्छा f. an inquiry into the future VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=पृच्छा&oldid=319810" इत्यस्माद् प्रतिप्राप्तम्