पृतना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृतना, स्त्री, (प्रियते इति । पृङ् व्यायामे + बाहु- लकात् तनन् गुणाभावश्च ।) सेना । सेना- भेदः । इति मेदिनी । ने, ९४ ॥ वाहिनीत्रयम् । अत्र गजास्त्रिचत्वारिंशदधिकशतद्वयम् २४३ । रथास्त्रिचत्वारिंशदधिकशतद्वयम् २४३ । अश्वा ऊनत्रिंशदधिकसप्तशतम् ७२९ । पदातिकाः पञ्चदशाघिकशतद्वयाधिकसहस्रम् १२१५ । समु- दायेन त्रिंशदधिकचतुःशताधिकसहस्रद्वयम् २४३० । इत्यमरभरतौ ॥ (यथा, महाभारते । १ । २ । २१ । ‘त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥” “व्याप्रियन्तेऽत्र योद्धारः इति । पृङ् व्यायामे । ‘पृपूसां कित् ।’ इति तनन्प्रत्ययः ।” इति निघण्टौ देवराजयज्वा ॥ संग्रामः । इति निघण्टुः ॥ यथा, ऋग्वेदे । १ । ८५ । ८ । “शूरा इवेद्युयुधयो न जग्मयः श्रवस्य वो न पृतनासु येतिरे ॥” “पृननासु संग्रामेषु येतिरे ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृतना स्त्री।

सेना

समानार्थक:बल,ध्वजिनी,वाहिनी,सेना,पृतना,अनीकिनी,चमू,वरूथिनी,बल,सैन्य,चक्र,अनीक

2।8।78।1।4

ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः। वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्.।

अवयव : हस्तिः,यूथमुख्यहस्तिः,हस्तिवृन्दम्,निर्बलहस्त्यश्वसमूहः,अश्वः,अश्वसमूहः,रथः,रथसमूहः,वाहनम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,अश्वारोहः,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,धृतकवचगणः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सैन्यपृष्टानीकः,चमूजघनः

स्वामी : सैन्याधिपतिः

सम्बन्धि2 : सैन्यवासस्थानम्,सैन्यरक्षणप्रहरिकादिः,सेनायां_समवेतः

वृत्तिवान् : सेनारक्षकः,सैन्याधिपतिः

 : हस्त्यश्वरथपादातसेना, पदातिः, पदातिसमूहः, सैन्यव्यूहः, व्यूहपृष्टभागः, सैन्यपृष्टानीकः, पत्तिसेना, सेनामुखनामकसेना, गुल्मसेना, गणसेना, वाहिनीसेना, पृतनासेना, चमूसेना, अनीकिनीसेना, अक्षौहिणीसेना, प्रस्थितसैन्यः, अतिसङ्कुलसैन्याः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पृतना स्त्री।

पृतनासेना

समानार्थक:पृतना

2।8।81।1।5

सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः। अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृतना¦ स्त्री पृ--तनन्--किच्च।

१ सेनायाम्

२ सङ्ख्याविशेषान्वित-रथहस्त्यश्वादिसैन्यभेदे च (रथाः

२४

३ गजाः

२४

३ अश्वाः

७२

९ पदातयः

१३

१५ )। अमरः। अनीकिनीशब्दे

१६

९ पृ॰ रथादिसंख्या दृश्या।

३ संग्रामे

४ मनुष्ये च भिघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृतना¦ f. (-ना)
1. An army.
2. A small army or division consisting of 243 elephants, as many chariots, 729 horse, and 1215 foot.
3. Fight, encounter. E. पृ to fill, तनन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृतना [pṛtanā], 1 An army (in general).

A division of an army consisting of 243 elephants, as many chariots, 729 horse, and 1215 foot; see अक्षौहिणी.

Battle, fight, encounter.

A hostile army.

(pl.) Men, mankind (Ved.). -Comp. -साहः an epithet of Indra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृतना f. See. next.

पृतना f. battle , contest , strife RV. VS. Br.

पृतना f. a hostile armament , army RV. etc. etc. (in later times esp. a small army or division consisting of 243 elephants , as many chariots , 729 horse , and 1215 foot = 3 वाहिनीs)

पृतना f. pl. men , mankind Naigh. ii.3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PṚTANĀ : The name of a division of the army. (See under Akṣauhiṇī).


_______________________________
*8th word in left half of page 608 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पृतना&oldid=432968" इत्यस्माद् प्रतिप्राप्तम्