सामग्री पर जाएँ

पृथक्करण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक्करण¦ n. (-णं) Separating, distinguishing, analysing. E. पृथक्, and करण making.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक्करण/ पृथक्--करण n. separating , setting apart A1pS3r. Sch. Pa1n2. Sch.

"https://sa.wiktionary.org/w/index.php?title=पृथक्करण&oldid=320029" इत्यस्माद् प्रतिप्राप्तम्