पृथग्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथग्जनः, पुं, (पृथक् सज्जनेभ्यो विभिन्नो जनः ।) मूर्खः । नीचः । इत्यमरः । २ । १० । १६ ॥ (यथा, मनुः । ७ । १३७ । “यत्किञ्चिदपि वर्षस्य दापयेत् करसंज्ञितम् । व्यवहारेण जीवन्तं राजा राष्ट्रे पृथक्जनम् ॥”) पापी । इति शब्दरत्नावली ॥ भिन्नलोकश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथग्जन पुं।

नीचः

समानार्थक:विवर्ण,पामर,नीच,प्राकृत,पृथग्जन,निहीन,अपसद,जाल्म,क्षुल्लक,चेतर,इतर

2।10।16।1।5

विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः। निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पृथग्जन पुं।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।3।105।2।2

सूर्यवह्नी चित्रभानू भानू रश्मिदिवाकरौ। भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथग्जन¦ पु॰ पृथक् भिन्नो जनो महाजनो यस्मात्।

१ नीचे

२ मूर्खे

३ पामरे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथग्जन¦ m. (-नः)
1. An ignorant man, a fool.
2. A man of a low cast.
3. A sinner, a wicked or vicious man. m. plu. (-नाः) Children of one father by different mothers. E. पृथक् separate, away from, (virtue &c.) and जन a man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथग्जन/ पृथग्--जन m. a man of lower caste or character or profession Mn. MBh. etc. (628427 -वत्ind. Ragh. viii , 89 )

पृथग्जन/ पृथग्--जन m. an ordinary professing Buddhist MWB. 132

पृथग्जन/ पृथग्--जन m. a fool , blockhead S3is3.

पृथग्जन/ पृथग्--जन m. villain L.

पृथग्जन/ पृथग्--जन m. pl. common people , the multitude (also sg.) Mn. MBh. etc.

पृथग्जन/ पृथग्--जन m. = पृथक्-क्षेत्रW.

"https://sa.wiktionary.org/w/index.php?title=पृथग्जन&oldid=320239" इत्यस्माद् प्रतिप्राप्तम्