पृथग्विध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथग्विधः, त्रि, (पृथक् विभिन्नलक्षणा विधा प्रकारो यस्य ।) नानारूपः । इत्यमरः । ३ । १ । ९३ ॥ (यथा, मनुः । १ । ४० । “सर्व्वञ्च दंशमशकं स्थावरञ्च पृथग्विधम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथग्विध वि।

नानारूपः

समानार्थक:विविध,बहुविध,नानारूप,पृथग्विध

3।1।93।2।4

संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः। विविधः स्याद्बहुविधो नानारूपः पृथग्विधः॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथग्विध¦ त्रि॰ पृथक् भिन्ना विधा यस्य। नानारूपे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथग्विध¦ mfn. (-धः-धा-धं) Various, diversified, multiform. E. पृथक् several, विध sort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथग्विध/ पृथग्--विध mfn. of -ddistinct kinds , manifold , various Mn. MBh. etc.

पृथग्विध/ पृथग्--विध mfn. -ddistinct from( abl. ) BhP.

"https://sa.wiktionary.org/w/index.php?title=पृथग्विध&oldid=320343" इत्यस्माद् प्रतिप्राप्तम्