पृथवान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथवान/ पृथ--वान ( पृथ-) m. N. of a man RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pṛthavāna is in the Rigveda[१] the name of a man, perhaps also called Duḥśīma, but this is uncertain. Cf. Pṛthi.

  1. x. 93, 14. Cf. Zimmer, Altindisches Leben, 433.
"https://sa.wiktionary.org/w/index.php?title=पृथवान&oldid=473978" इत्यस्माद् प्रतिप्राप्तम्